Перевод: со всех языков на все языки

со всех языков на все языки

अयण (अयन)

  • 1 पर _para

    पर a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optional- ly like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position)
    1 Other, differ- ent, another; see पर m also.
    -2 Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4.
    -3 Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158.
    -4 Subsequent, following, next to, future, after (usually with abl.); बाल्यात् परामिव दशां मदनो$ध्युवास R.5.63; Ku.1.31.
    -5 Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहु- रिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42.
    -9 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतो$पि परः Ku.2.14 'higher than the highest'; 6.19; Ś7.27.
    -7 Having as a following letter or sound, followed by (in comp.).
    -8 Alien, estranged, stranger.
    -9 Hostile, inimical, adverse,
    -1 Exceeding, having a surplus or remainder, left over; as in परं शतम् 'exceeding or more than a hundred.
    -11 Final, last.
    -12 (At the end of comp.) Having anything as the highest ob- ject, absorbed or engrossed in, intent on, solely devoted to, wholly engaged or occupied in; परिचर्यापरः R.1.91; so ध्यानपर, शोकपर, दैवपर, चिन्तापर &c.
    -रः 1 Another person, a stranger, foreigner; oft. in pl. in this sense; यतः परेषां गुणग्रहीतासि Bv.1.9; Śi.2.74; see एक, अन्य also.
    -2 A foe, an enemy, adversary; उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यभिच्छता Śi.2.1; Pt.2.158; R.3.21.
    -3 The Almighty; तावदध्यासते लोकं परस्य परचिन्तकाः Bhāg.3.32.8.
    -रम् 1 The highest point or pitch, culminating point.
    -2 The Supreme Sprit; तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम् Bg.5.16.
    -3 Final beatitude; असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः Bg.3.19.
    -4 The secondary meaning of a word.
    -5 (In logic) One of the two kinds of सामान्य or generality of notion; more extensive kind, (comprehending more objects); e. g. पृथ्वी is पर with respect to a घट).
    -6 The other or future world; परासक्ते च वस्तस्मिन् कथमासीन्मनस्तदा Mb.6.14.55. Note-- The acc., instr. and loc. singulars of पर are used adverbi- ally; e. g. (a) परम्
    1 beyond, over, out of (with abl.); वर्त्मनः परम् R.1.17.
    -2 after (with abl.); अस्मात् परम् Ś.6.24; R.1.66;3.39; Me.12; भाग्यायत्त- मतः परम् Ś.4.17; ततः परम् &c.
    -3 thereupon, there- after.
    -4 but, however.
    -5 otherwise.
    -6 in a high degree, excessively, very much, completely, quite; परं दुःखितो$स्मि &c.
    -7 most willingly.
    -8 only.
    -9 at the utmost. (b) परेण
    1 farther, beyond, more than; किं वा मृत्योः परेण विधास्यति Māl.2.2.
    -2 afterwards; मयि तु कृतनिधाने किं विदध्याः परेण Mv.2.49.
    -3 after (with abl.) स्तन्यत्यागात् परेण U.2.7. (c) परे
    1 afterwards, thereupon; अथ तेन दशाहतः परे R.8.73.
    -2 in future.
    -Comp. -अङ्गम् the hinder part of the body.
    -अङ्गदः an epithet of Śiva.
    -अणुः See परमाणु; Bhāg.1.14.11.
    -अदनः a horse found in the country of Persia or Arabia.
    -अधिकारचर्चा officiousness, meddlesomeness.
    -अधीन a. dependent on another, subject, subservient; अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने Ms.1.54,83; H.1.119.
    -अन्तः final death. (
    -ताः) m. (pl.) N. of a people.
    -अन्तकः an epithet of Śiva.
    -2 a frontier.
    -अन्तकालः the time of death; ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे Muṇḍ.3.2.6.
    -अन्न a. living or subsisting on another's food. (
    -न्नम्) the food of another; परगृहललिताः परान्नपुष्टाः Mk.4.28. ˚परिपुष्टता being fed with the food of others; Y.3.241. ˚भोजिन् a. subsisting on the food of others; रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सो$स्य विश्रामः ॥ H.1.12.
    1 far and near, remote and proximate.
    -2 prior and posterior.
    -3 before and beyond, earlier and later.
    -4 higher and lower, best and worst. (
    -रः) a Guru of an intermediate class. (
    -रम्) (in logic) a property intermediate between the greatest and smallest numbers, a species (as existing between the genus and individual); e. g. पृथ्वी which is पर with 1respect to a घट is अपर with respect to द्रव्य; द्रव्यत्वादिक- जातिस्तु परापरतयोच्यते Bhāṣā. P.8.
    -अभिध्यानम् self-conceit; high opinion for self or body (देहाभिमान); स्वयं पराभिध्यानेन विभ्रंशितस्मृतिः Bhāg.5.14.1.
    -अमृतम् rain.
    1 attached or devoted to, adhering to.
    -2 depending on, subject to.
    -3 intent on, solely devoted to or absorbed in (at the end of comp.); प्रभुर्धनपरायणः Bh.2.56; so मोह˚; अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता Ku.4.1; अग्निहोत्र˚ &c.
    -4 connected with.
    -5 being a protector (त्राता); अबर्हाश्चरणैर्हीनाः पूर्वेषां वः परायणाः Mb.1.23.4.
    -6 leading or conducive to.
    -(णम्) 1 the principal or highest objest, chief aim, best or last resort; एतत् परायणम् Praśna Up.1.1; तपसश्च परायणम् Rām.1.21.1; Mb.12.179.12.
    -2 essence, sum.
    -3 Ved. going away, departure, exit.
    -4 firm devotion.
    -5 a universal medicine, panacea.
    -6 a religious order.
    -अर्थ a.
    1 having another aim or meaning.
    -2 intended or designed for another, done for another.
    (-र्थः) 1 the highest interest or advan- tage.
    -2 the interest of another (opp. स्वार्थ); स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः Subhāṣ.; R.1.29.
    -3 the chief or highest meaning.
    -4 the highest object (i.e. sexual intercourse).
    -5 the supreme good (मोक्ष); ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च Mb.12.288.9.
    -6 Something else. Hence परार्थता or परार्थत्व means 'being subsidiary to something else; परार्थता हि गुणभावः ŚB. on MS.4.3.
    -7 an object which is meant for another's use (Sāṅ. Phil.); सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् Sāṅ. K.17. ˚वादिन् a. speaking for another; mediator, substitute.
    -अर्थिन् a. striving for the supreme good. (
    -र्थम् -र्थे) ind. for the sake of another.
    -अर्धम् 1 the other part (opp. पूर्वार्ध); the latter half; दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् Bh.2.6.
    -2 a particular high number; i. e. 1,,,,,; एकत्वादिपरार्धपर्यन्ता संख्या T. S.
    -अर्धक a. One half of anything.
    -अर्ध्य a.
    1 being on the farther side or half.
    -2 most distant in number; हेमन्तो वसन्तात् परार्ध्यः Śat. Br.
    -3 most excellent, best, most exalted, highly esteemed, highest, supreme; R.3.27;8.27;1.64;16;39; आबद्धप्रचुरपरार्ध्यकिंकिणीकः Śi.8.45.
    -4 most costly; Śi.4.11; श्रियं परार्ध्यां विदधद् विधातृभिः Bu. Ch.1.1.
    -5 most beautiful or lovely, finest; R.6.4; परस्परस्पर्धिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः Śi.3.58.
    -6 Divine: असावाटीत् सङ्ख्ये परार्ध्यवत् Bk.9.64.
    (-र्ध्यम्) 1 a maximum.
    -2 an infinite number.
    1 far and near; परावराणां स्रष्टारं पुराणं परमव्ययम् Mb.1.1.23.
    -2 earlier and later.
    -3 prior and posterior or subsequent.
    -4 higher and lower.
    -5 traditional; पुनाति पङ्क्तिं वंश्यांश्च सप्त सप्त परावरान् Ms.1. 15.
    -6 all-including; परावरज्ञो$सि परावरस्त्वम् Mb.3.232. 18. (
    -रा) descendants.
    (-रम्) 1 cause and effect.
    -2 the whole extent of an idea.
    -3 the universe.
    -4 totality. ˚ज्ञ, ˚दृश् a. knowing both the past and the future; परावरज्ञो ब्रह्मर्षिः Mb.1.6.5.
    -अवसथ- शायिन् a. sleeping in another's house; H.1.12.
    -अहः the next day.
    -अह्णः the afternoon, the latter part of the day.
    -आगमः attack of an enemy.
    -आचित a. fostered or brought up by another. (
    -तः) a slave.
    -आत्मन् m. the Supreme Spirit.
    -आयत्त a.
    1 depend- ent on another, subject, subservient; परायत्तः प्रीतेः कथमिव रसं वेत्तु पुरुषः Mu.3.4.
    -2 Wholly subdued or over- whelmed by.
    -आयुस् m. an epithet of Brahman; नाहं परायुर्ऋषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः Bhāg.8.1.12.
    -आविद्धः 1 an epithet of Kubera.
    -2 of Viṣṇu.
    -आश्रय a. dependent upon another.
    (-यः) 1 dependence upon another.
    -2 the retreat of enemies. (
    -या) a plant growing on another tree.
    -आसङ्गः dependence upon another.
    -आस्कन्दिन् m. a thief, robber.
    1 other than inimical; i. e. friendly, kind.
    -2 one's own; विधाय रक्षान् परितः परेतरान् Ki.1.14.
    -ईशः 1 an epithet of Brahman.
    -2 of Viṣṇu.
    -इष्टिः N. of Brahman.
    -इष्टुका a cow which has often calved.
    -उत्कर्षः another's prosperity.
    -उद्वहः the Indian cuckoo.
    -उपकारः doing good to others, benevolence, beneficence, charity; परोपकारः पुण्याय पापाय परपीडनम्.
    -उपकारिन् a. benevolent, kind to others.
    -उपजापः causing dissension among enemies; परोपजापात् संरक्षेत् प्रधानान् क्षुद्रकान् अपि Kau. A.1.13.
    -उपदेशः advising others; परोपदेशे पाण्डित्यम्.
    -उपरुद्ध a. besieged by an enemy.
    -उपसर्पणम् approaching another; begging.
    -ऊढा another's wife.
    -एधित a. fostered or brought up by another.
    (-तः) 1 a servant.
    -2 the (Indian) cuckoo.
    -कर्मन् n. service for another. ˚निरतः a servant.
    -कलत्रम् another's wife. ˚अभिगमनम् adultery; वरं क्लैब्यं पुसां न च परकलत्राभिगमनम् H.1.116.
    -कायप्रवेशनम् entering another's body (a supernatural art).
    -कारः The deeds of the enemy; राज्ञः समीपे परकारमाह प्रज्ञापनैषा विबि- धोपदिष्टा Kau. A.2.1.
    -कार्यम् another's business or work. ˚निरतः
    1 a benevolent man.
    -2 a slave, servant.
    -काल a. relating to a later time, mentioned later.
    -कृतिः an example or precedent, a passage descriptive of the doings of men; MS.6.7.26.
    -क्रमः doubling the second letter of a conjunction of consonants.
    -क्रान्तिः f. inclination of the ecliptic.
    -क्षेत्रम् 1 another's body.
    -2 another's field; ये$क्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ते वै सस्यस्य जातस्य न लभन्ते फलं क्वचित् ॥ Ms.9.49.
    -3 another's wife; तौ तु जातौ परक्षेत्रे Ms.3.175.
    -गामिन् a.
    1 being with another.
    -2 relating to another.
    -3 beneficial to another.
    -गुण a. beneficial to another. (
    -णः) the virtue of another; परगुणपरमाणून् पर्वतीकृत्य नित्यम् Bh.2.78.
    -ग्रन्थिः joint (as of a finger); an articu- lation.
    -ग्लानिः f. subjugation of an enemy; आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi.2.3.
    -चक्रम् 1 the army of an enemy.
    -2 invasion by an enemy, one of the six itis q. v.
    -3 a hostile prince.
    -छन्द a. dependent.
    (-दः) 1 the will of another.
    -2 dependence. ˚अनुवर्तनम् following the will of another.
    -छिद्रम् a weak or vulnerable point of another, a defect in another.
    - a.
    1 stranger.
    -2 coming from a foe.
    -3 inferior.
    -जनः a stranger (opp. स्वजन); शक्तः परजने दाता Ms.11.9.
    -जन्मन् n. a future birth.
    -जात a.
    1 born of another.
    -2 dependent on another for livelihood. (
    -तः) a servant.
    -जित a.
    1 conquered by another.
    -2 main- tained by another. (
    -तः) the (Indian) cuckoo.
    -तन्त्र a. dependent on another, dependent, subservient.
    -तन्त्रम् (a common group of) subsidiaries belonging to another; जैमिनेः परतन्त्रापत्तेः स्वतन्त्रप्रतिषेधः स्यात् MS.12.1.8. (see तन्त्रम्).
    -तर्ककः a suppliant, beggar; Dānasāgara, Bib- liotheca Indica, 274, Fascicule 1, p.15; also परतर्कुक.
    -तल्पगामिन् m. One who approaches another man's wife.
    -तार्थिकः The adherent of another sect.
    -दाराः m. (pl.) another's wife; ˚अभिगमनम्, ˚अभिमर्षः Adultery.
    -दारिन् m. an adulterer.
    -दुःखम् the sorrow or grief of another; विरलः परदुःखदुःखितो जनः; महदपि परदुःखं शीतलं सम्यगाहुः V.4.13.
    -देवता the Supreme Being.
    -देशः a hostile or foreign country.
    -देशिन् m. a foreigner.
    -द्रोहिन्, -द्वेषिन् a. hating others, hostile, inimical.
    -धनम् another's property.
    -धर्मः 1 the religion of another; स्वधर्मे निधनं श्रेयः परधर्मो भयावहः Bg.3.35.
    -2 another's duty or business.
    -3 the duties of another caste; परधर्मेण जीवन् हि सद्यः पतति जातितः Ms.1.97.
    -ध्यानम् absolute meditation or contemplation; ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयत् । यत् तद् ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ॥ Garuḍa P.
    -निपातः the irregular posteriority of a word in a compound; i. e. भूतपूर्वः where the sense is पूर्वं भूतः; so राजदन्तः, अग्न्याहितः &c.
    -निर्वाणम् the highest निर्वाण; (Buddh.).
    -पक्षः the side or party of an enemy.
    -पदम् 1 the highest position, eminence.
    -2 final beati- tude.
    -परिग्रह a. see पराधीन; स्ववीर्यविजये युक्ता नैते पर- परिग्रहाः Mb.7.144.22.
    -हः another's property (as wife &c); यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे Ms.9.42-3.
    -परिभवः humiliation or injury suffered from others.
    -पाकनिवृत्त a. One who does not depend on others for his sustenance and performs the पञ्चयज्ञs faultlessly and takes food in his own house.
    -पाकरत a. one who depends upon others for his sustenance but performs the usual ceremonies before cooking; पञ्चयज्ञान् स्वयं कृत्वा परान्नमुपजीवति । सततं प्रातरुत्थाय परपाकरतस्तु सः ॥
    -पाकरुचिः having a liking for others' food; परपाकरुचिर्न स्यादनिन्द्या- मन्त्रणादृते Y.1.112.
    -पिण्डः another's food, food given by another. ˚अद् a., ˚भक्षक a. one who eats another's food or one who feeds at the cost of another; यादृशो$हं परपिण्डभक्षको भूतः Mk.8.25/26; (-m.) a servant. ˚रत a. feeding upon another's food; परपिण्डरता मनुष्याः Bh.
    -पुरञ्जयः a conqueror, hero.
    -पुरुषः 1 another man, a stranger.
    -2 the Supreme Spirit, Viṣṇu.
    -3 the hus- band of another woman.
    -पुष्ट a.
    1 fed or nourished by another.
    -2 Stranger. (
    -ष्टः) the (Indian) cuckoo. ˚महोत्सवः the mango tree.
    -पुष्टा 1 the (Indian) cuckoo.
    -2 a parasitical plant.
    -3 a harlot, prostitute.
    -पूर्वा a woman who has or had a former husband; Ms.3.166; पतिं हित्वा$पकृष्टं स्वमुत्कृष्टं या निषेवते । निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते Ms.5.163.
    -प्रतिनप्तृ m. son of the great grand son.
    -प्रपौत्रः (see प्रतिनप्तृ).
    -प्रेष्यः a servant, menial, slave.
    -ब्रह्मन् n. the Supreme Spirit; cf. लीने परे ब्रह्मणि Bh. परे ब्रह्मणि को$पि न लग्नः Śaṅkara (चर्पटपञ्जरिका 7).
    -भागः 1 another's share.
    -2 superior merit.
    -3 good fortune, prosperity.
    -4 (a) excellence, superority, supremacy; दुरधिगमः परभागो यावत् पुरुषेण पौरुषं न कृतम् Pt.1.33;5.34. (b) excess, abundance, height; स्थलकमलगञ्जनं मम हृदय- रञ्जनम् जनितरतिरङ्गपरभागम् Gīt.1; आभाति लब्धपरभागतया- धरोष्ठे R.5.7; Ku.7.17; Ki.5.3;8.42; Śi.7.33; 8.51;1.86;12.15.
    -5 the last part, remainder.
    -भाव a. loving another.
    -भावः the being second member in a compound.
    -भाषा a foreign tongue.
    -भुक्त a. enjoyed or used by another; परभुक्तां च कान्तां च यो भुङ्क्ते स नराधमः । स पच्यते कालसूत्रे यावच्चन्द्रदिवाकरौ ॥ Brav. P.
    -भूत a. following, subsequent (as words).
    -भृत् m. a crow (said to nourish the cuckoo).
    -भृत a. nourished by another.
    -भृतः, -ता the (Indian) cuckoo; (so called because she is nouri- shed by another i. e. by a crow); प्रागन्तरिक्षगमनात्- स्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति Ś.5.22; Ku.6.2; R.9.43; Ś.4.1.
    -भतम् 1 another's opinion.
    -2 dif- ferent opinion or doctrine; heterodoxy.
    -मर्मज्ञ a. knowing the secrets of another.
    -मृत्युः a crow.
    -रमणः a married woman's gallant or paramour; स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः Pt.1.18.
    -लोकः the next (or fur- ture) world; परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव Ku. 4.1. ˚गमः, ˚यानम् death. ˚विधि funeral rites; परलोक- विधौ च माधव स्मरमुद्दिश्य (निबपेः सहकारमञ्जरीः) Ku.4.38.
    -वश, -वश्य a. subject to another, dependent, depen- dent on others; सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्.
    -वाच्यम् a fault or a defect of another; प्रकटान्यपि नैपुणं महत् परवाच्यानि चिराय गोपितुम् Śi.16.3.
    -वाणिः 1 a judge.
    -2 a year.
    -3 N. of the peacock of Kārtikeya.
    -वादः 1 rumour, report.
    -2 Objection, controversy.
    -वादिन् m. a disputant, controversialist.
    -वेश्मन् n. the abode of the Supreme Being.
    -व्रतः an epithet of Dhṛitarāṣṭra.
    -शब्दः a word expressive of something else; परशब्दस्य परत्र वृत्तौ तद्वद् भावो गम्यते ŚB. on MS.7.2.1.
    -श्वस् ind. the day after tomorrow.
    -संगत a.
    1 asso- ciated with another.
    -2 fighting with another.
    -संज्ञकः the soul.
    -सवर्ण a. homogeneous with a following letter (in gram.).
    -सात् ind. into the hands of an- other. ˚कृता a woman given in marriage.
    -सेवा service of another.
    -स्त्री another's wife.
    -स्वम् another's pro- perty; व्यावृता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता R.1.27; Ms.7.123. ˚हरणम् seizing another's property.
    -हन् a. killing enemies.
    -हित a.
    1 benevolent.
    -2 profitable to another.
    -तम् the welfare of another; सन्तः स्वयं परहिताभिहिताभियोगाः Bh.

    Sanskrit-English dictionary > पर _para

  • 2 अग्र _agra

    अग्र a. [अङ्ग्-रन् नलोपः Uṇ.2.28]
    1 First, foremost, chief, best, prominent, principal, pre-eminent; ˚महिषी chief queen; ˚वातमासेवमाना M.1. front (and hence, fresh) breeze; ˚आसनम् chief seat, seat of honour; माम- ग्रासनतो$वकृष्टमवशं ये दृष्टवन्तः पुरा Mu.1.12.
    -2 Excessive, over and above, surplus; supernumerary, projecting (अधिक).
    -ग्रः Setting mountain; अग्रसानुषु नितान्तपिशङ्गैः Ki.9.7.
    -ग्रम् 1 (a) The foremost or topmost point, tip, point (opp. मूलम्, मध्यम्); (fig.) sharpness, keenness; धर्मस्य ब्राह्मणो मूलम् मग्रं राजन्य उच्यते Ms.11.83; दर्व्याम् अग्रं मूलम् मध्यम् &c.; नासिका˚ tip of the nose; सूचि˚ &c.; समस्ता एव विद्या जिह्वाग्रे$भवन् K.346 stood on the tip of the tongue; अमुष्य विद्या रसनाग्रनर्तकी N.1.5. (b) Top, summit, surface; कैलास˚, पर्वत˚, &c.
    -2 Front, van; अग्रे कृ put in the front or at the head; तामग्रे कृत्वा Pt.4. See अग्रे.
    -3 The best of any kind; स्यन्दनाग्रेण with the best of chariots; प्रासादाग्रैः Rām.
    -4 Superiority, excellence (उत्कर्ष); अग्रादग्रं रोहति Tāṇḍya.
    -5 Goal, aim, resting place (आलम्बनम्); मनुमेकाग्रमासीनम् Ms.1.1, See ˚भूमि also.
    -6 Beginning, See अग्रे.
    -7 A multitude, assemblage.
    -8 Overplus, excess, surplus; साग्रं स्त्रीसहस्रम् Rām. 1 women and more; so साग्रकोटी च रक्षसाम्.
    -9 A weight = पल q. v.
    -1 A measure of food given as alms (ब्राह्मणभोजनम् occurring in अग्रहार); प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः । Mb.13.65.13.
    -11 (Astr.) Amplitude of the sun (˚ग्रा, अग्रका also). cf....अग्रमालम्बने$धिके । पुरोपरिप्रान्ताद्येषु न पुंसि प्रमिताशने । Nm.
    -12 Forepart of time; नैवेह किंचनाग्र आसीत् Bṛi. Up.1.2.1. In compounds as first member meaning 'the forepart', 'front', 'tip' &c.; e. g. ˚अक्चयः First procurement (cf. Daṇḍa- viveka G. O. S.52, p.43). ˚पादः -चरणः the forepart of the foot, toe; so ˚हस्तः, ˚करः, ˚पाणिः &c.; ˚सरोरूहम् the topmost lotus. पद्मानि यस्याग्रसरोरुहाणि Ku.1.16. ˚कर्णम् Tip-ear; top of the ear; Mātaṅga L.5.7. ˚कायः forepart of the body; so ˚नखम्, ˚नासिका tip of the nail, nose &c., -adv. In front, before, ahead.
    -Comp. -अंशुः [अग्रम् अंशोः] the focal point.
    -अक्षि n. [कर्म.] sharp or pointed vision, side-look (अपाङ्गवीक्षण); अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् Rām.
    -अद्वन् a. having precedence in eating.
    -अनी (णी) कः (कम्) vanguard; दीर्घाल्लँघूंश्चैव नरानग्रानीकेषु योधयेत् Ms.7.193; [अग्राणीकं रघुव्याघ्रौ राक्षसानां बभञ्जतुः Rām.
    -अयणीयम [अग्रं श्रेष्टं अयनं ज्ञानं तत्र साधु छ].
    1 N. of a Buddhistic tenet (उत्पादपूर्वमग्रायणीयमथ वीर्यता प्रवादः स्यात् -हेमचन्द्रः).
    -2 title of the second of the fourteen oldest Jain books (Pūrvas).
    -अवलेहितम् [अग्रम् अव- लेहितम् आस्वादितं यस्य] food at a Śrāddha ceremony, the chief part of which has been tested.
    -आसनम् First seat of honour; मामग्रासनतो$वकृष्टमवशम् Mu.1.12.
    -उत्सर्गः taking a thing by leaving its first portion in con- formity with the rule of laying by nothing for the next day (i. e. the rule of non hoarding); cf. Daṇḍaviveka G. O. S.52, pp.43-44.
    -उपहरणम् first supply.
    -उपहरणीय a. [अग्रे उपह्रियते कर्मणि अनीयर्]
    1 that which is first offered or supplied.
    -2 [अग्रम् उपह्रियते यस्मै हृ- संप्रदाने अनीयर्] श्राद्धाद्यर्थमुपकल्पितस्य अन्नादेरग्रे दानोद्देश्यः वास्तु- देवादिः Tv.
    -करः 1 = अग्रहस्तः q. v.
    -2 the focal point.
    -केशः front line of hair; ˚शेषु रेणुः अपहरति K.86.
    -गः [अग्रे गच्छतीति, गम्-ड] a leader, a guide; taking the lead; marching foremost.
    -गण्य a. [अग्रे गण्यते$सौ] foremost, to be ranked first; शमनभवनयाने यद्भवानग्रगण्यः Mahān.
    -गामिन् a. [अग्रे गच्छति] a leader; प्रष्ठो$ग्रगामिनि P.VIII.3.92.
    - a. [अग्रे जायते; जन्-ड.] first born or produced; आनन्देनाग्रजेनेव R.1.78.
    (-जः) 1 the first born, an elder brother; सुमतिं ममाग्रजमवगच्छ M.5; अस्त्येव मन्युर्भरताग्रजे मे R.14.73.
    -2 a Brāhmaṇa. (
    -जा) an elder sister; so ˚जात, ˚जातक, ˚जाति.
    -जङ्घा the forepart of the calf.
    -जन्मन् m. [अग्रे जन्म यस्य सः]
    1 the first-born, an elder brother; जनकाग्रजन्मनोः शासनमतिक्रम्य Dk.2.
    -2 a Brāhmaṇa (वर्णेषु मध्ये अग्रजातत्वात्, or अग्रात् प्रधानाङ्गात् मुखात् जातत्वात्, ब्राह्मणो$स्य मुखमासीत्, तस्मात् त्रिवृत् स्तोमानां मुखम... अग्निर्देवतानां ब्राह्मणो मनुष्याणाम्; तस्माद् ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः Tāṇḍya); अतिवयसमग्रजन्मानम् K.12; अवो- चत् ˚न्मा Dk.13.3; N. of Brahmā, as he was the first to be born in the waters. cf. अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतम् Nm.
    -जिह्वा the tip of the tongue.
    -ज्या (astr.) the sign of the amplitude.
    -दानिन् [अग्रे दानम् अस्य; अग्र- दान-इनि] a (degraded) Brāhmaṇa who takes presents offered in honour of the dead (प्रेतोद्देशेन यद्दानं दीयते तत्प्रति- ग्राही); लोभी विप्रश्च शूद्राणामग्रेदानं गृहीतवान् । ग्रहणे मृतदानानां (ग्रहणात्तिलदानानां Tv.) अग्रदानी बभूव सः ॥
    -दानीयः [अग्रे दानमर्हति छ] = अग्रदानिन्.
    -दूतः a harbinger; कृष्णाक्रोधा- ग्रदूतः Ve.1.22; ˚दूतिका Dk.2; महीपतीनां प्रणयाग्रदूत्यः R.6.12;
    -देवी the chief queen; समग्रदेवीनिवहाग्र- देवी... । Bu.ch.1.15.
    -धान्यम a cereal grain. (Mar. जोंधळा), Holcus soraghum or Holcus spicatus. (Mar. बाजरी).
    -निरूपणम् predestination; prophecy, deter- mining beforehand.
    -नीः (णीः) [अग्रे नीयते असौ नी-क्विप्, णत्वम्]
    1 a leader, foremost, first, chief; ˚णी- र्विरागहेतुः K.195; अप्यग्रणीर्मन्त्रकृतामृषीणाम् R.5.4. chief.
    -2 fire.
    -पर्णी [अग्रे पर्णं यस्याः सा-ङीप्] cowage, Carpopo- gon Pruriens (अजलोमन्). [Mar. कुयली].
    -पातिन् a. [अग्रे आदौ पतति; पत्-णिनि] happening beforehand, ante- cedent; [˚तीनि शुभानि निमित्तानि K.65.
    -पादः the fore- part of the foot; toes; नवकिसलयरागेणाग्रपादेन M.3.12; ˚स्थिता standing on tiptoe. Ś.5.
    -पाणिः = ˚हस्तः q. v.
    -पूजा the highest or first mark of reverence or respect; ˚जामिह स्थित्वा गृहाणेदं विषं प्रभो Rām.
    -पेयम् precedence in drinking.
    -प्रदायिन् a. giving in advance; तेषामग्र- प्रदायी स्याः कल्पोत्थायी प्रियंवदः Mb.5.135.35.
    -बीज a. [अग्रं शाखाग्रं बीजमुत्पादकं यस्य] growing by means of the tip or end of branches, growing on the stock or stem of another tree, such as 'कलम' in Mar. (
    -जः) a viviparous plant.
    -भागः [कर्म.]
    1 the first or best part (श्राद्धादौ प्रथममुद्धृत्य देयं द्रव्यम्)
    -2 remnant, remainder (शेषभाग).
    -3 fore-part, tip, point.
    -4 (astr.) a degree of amplitude.
    -भागिन् a. [अग्र- भागो$स्यास्ति; अस्त्यर्थे इनि] first to take or claim (the remnant); अलङ्क्रियमाणस्य तस्य अनुलेपनमाल्ये ˚गी भवामि V. 5, claiming the first share of the remnant etc.
    -भावः precedence. उदारसंख्यैः सचिवैरसंख्यैः कृताग्रभावः स उदाग्रभावः Bu.ch.I.15.
    -भुज् a.
    1 having precedence in eating. स तानग्रभुजस्तात धान्येन च धनेन च Mb.1.178.12.
    -2 gluttonous, voracious (औदरिक).
    -भूः [अग्रे भवति भू-क्विप्] = ˚ज.
    -भूमिः f.
    1 goal of ambition or ob- ject aimed at; ततो$ग्रभूमिं व्यवसायासिद्धेः Ki.17.55; त्वमग्र- भूमिर्निरपायसंश्रया Śi.1.32 (प्राप्यस्थानम्).
    -2 the topmost part, pinnacle; विमान˚ Me.71.
    -महिषी the prin- cipal queen.
    -मांसम् [अग्रं भक्ष्यत्वेन प्रधानं मांसम्] flesh in the heart, the heart itself; ˚सं चानीतं Ve.3.2. morbid protuberance of the liver.
    -यणम् [अग्रम् अयनात् उत्तरायणात् णत्वं शकं˚ तद्विधानकालो$स्य अच् (?) Tv.] a kind of sacrificial ceremony. See आग्रयण.
    -यान a. [अग्रे यानं यस्य, या-ल्युट्] taking the lead, foremost. (
    -नम्) an army that stops in front to defy the enemy. मनो$ग्रयानं वचसा निरुक्तं नमामहे Bhāg.8.5.26.
    -यायिन् a. [अग्रे यास्यति या-णिनि] taking the lead, leading the van; पुत्रस्य ते रणशिरस्ययमग्रयायी Ś.7.26. मान- धनाग्रयायी R.5.3,5.62.18.1.
    -योधिन् [अग्रे स्थित्वा युध्यते] the principal hero, champion राक्षसानां वधे तेषां ˚धी भविष्यति Rām.; so ˚वीर; कर्मसु चाग्रवीरः.
    -रन्ध्रम् opening fore-part; त्रासान्नासाग्ररन्ध्रं विशति Māl.1.1.
    -लोहिता [अग्रं लोहितं यस्याः सा] a kind of pot-herb (चिल्लीशाक).
    -संख्या the first place or rank; पुत्रः समारोपयदग्रसंख्याम् R.18.3.
    -वक्त्रम् N. of a surgical instrument, Suśr.
    -वातः fresh breeze; अग्रवातमासेवमाना M.1.
    -शोमा towering beauty or the beauty of the peaks; कैलासशैलस्य यदग्रशोभाम् । Bu. ch.1.3.
    -संधानी [अग्रे फलोत्पत्तेः प्राक् संधी- यते ज्ञायते $नया कार्यम् Tv.] the register of human actions kept by Yama (यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्मानुसारेण शुभा- शुभसूचकं सर्वं लिख्यते सा यमपञ्जिका).
    -सन्ध्या early dawn; कर्कन्धूनामुपरि तुहिनं रञ़्जयत्यग्रसन्ध्या Ś.4. v.1.
    -सर = यायिन् taking the lead; आयोधनाग्रसरतां त्वयि वीर याते R.5.71.
    -सारा [अग्रं शीर्षमात्रं सारो यस्याः सा]
    1 a sprout which has tips without fruits.
    -2 a short method of counting im- mense numbers.
    -हर a. [अग्रे ह्रियते दीयते$सौ; हृ-अच्]
    1 that which must be given first.
    -2 = अग्रहारिन्.
    -हस्त (˚कर; ˚पाणिः,) the forepart of the hand or arm; अग्रहस्तेन गृहीत्वा प्रसादयैनाम् Ratn.3; forepart of the trunk (of an elephant); often used for a finger or fingers taken collectively; शीतलस्ते ˚स्तः Mk.3; अतिसाध्वसेन वेपते मे ˚स्तः Ratn.1; कुसुमित इव ते ˚स्तः प्रतिभाति M.1.; प्रसारिते ˚स्ते M.4; ˚हस्तात्प्रभ्रष्टं पुष्पभाजनम् Ś.4. slipped from the fingers; also the right hand; अथ ˚हस्ते मुकुलीकृताङ्गुलौ Ku.5.63. (अग्रश्चासौ हस्तश्च Malli.). Ki.5.29.
    -हायनः (णः) [अग्रः श्रेष्ठः हायनो व्रीहिः अत्र, णत्वम्] the beginning of the year; N. of the month मार्गशीर्ष; (मासानां मार्गशीर्षो$हम् Bg. 1.35.); ˚इष्टिः नवशस्येष्टिर्यागभेदः.
    -हारः 1 a grant of land given by kings (to Brāhmaṇas) for sustenance (अग्रं ब्राह्मणभोजनं, तदर्थं ह्रियन्ते राजधनात् पृथक् क्रियन्ते ते क्षेत्रादयः- नीलकण्ठ; क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणोद्देशेन स्थाप्यं धान्यादि, गुरुकुला- दावृत्तब्रह्मचारिणे देयं क्षेत्रादि, ग्रामभेदश्च Tv.); अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् Mb.3.64.4. कस्मिंश्चिदग्रहारे Dk.8.9.
    -2 the first offering in वैश्वदेव Mb.3.234.47.

    Sanskrit-English dictionary > अग्र _agra

Поделиться ссылкой на выделенное

Прямая ссылка:
Нажмите правой клавишей мыши и выберите «Копировать ссылку»